B 379-34 Śivaliṅgasthāpanavidhi

Manuscript culture infobox

Filmed in: B 379/34
Title: Śivaliṅgasthāpanavidhi
Dimensions: 26.3 x 11.5 cm x 19 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 3/594
Remarks:



Reel No. B 379/34

Inventory No. 66177

Title Śivaliṅgasthāpanavidhi

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 26.3 x 11.5 cm

Binding Hole(s)

Folios 19

Lines per Page 7

Foliation figures in middle right-hand margin of the verso.

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 3/594

Manuscript Features

Missing fil. 1v–2r,


Excerpts

«Beginning»


sokavināśakuṣṭabhayahā mṛtyuñjayas trāhi māṃ || ||


siddhir astu kriyārambhe bṛddhir astu dhanāgame ||


puṣṭir astu śarīreṣu śāntir astu gṛhe tava ||


sarvabighi(!)praśamanaṃ sarvaśāntikaraṃ śubham ||


āyu(ḥ}putrañ ca kāmañ ca lakṣmīsantatibarddhana(ṃ) ||


yathāvānatyādi(!) || puṣpabhājanaṃ samarpayāmi || || brāhmaṇasyaṃ yathāvākyena sūryārghaḥ ||


oṃ ākṛṣṇena ra || gurunamaskāraḥ || nyāsa || arghapātrapūjā || ātmapūjā || kalaśapūjā || āsanaṃ ||


dvārārccanaṃ || || oṃ tattvājāmityādi (!) || (fol. 2r1–7)


«End»


yajamānsya gṛhamaṇḍalesmiṃ yāvac candrārkamedinī tāvat tvaṃ sthiro bahva || oṃ sthiro bahva


vīḍvaṅga || mūlena || sthiribhava 2 namo namaḥ svāhā || || vidhithyaṃ devapūjā yāya || dhūpa dīpa


jāpa stuti || || mālako dogapūjā cchoya || || brāhmana annasaṃkalpa || dakṣiṇā || vācana || vedārcana


yāya || || bali kalaśādi visarjjana || || bali ādi pādi thava thava thāyasa cchoya || || yajamāna abhiseṣa


viya || candanādi sagona āsirvvāva || || sākṣi thāya || || (fol. 20r1–7)


«Colophon(s):»


iti śivaliṇgasthāpana kalaśārccanavidhi samāpta || || ❖ samvat 823 naṣṭaśrāvaṇa vadi 9 goladevala


coyā pādasthāpana śrīśrī jayabhūpatīndra malla devasana jīrṇōddhāra yāṅā dina || || śubham astu ||


(fol. 20v1–3)


Microfilm Details

Reel No. B 379/34

Date of Filming 18-12-1972

Exposures 25

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by MS/RA

Date 28-06-2013

Bibliography